sâmbătă, 17 mai 2008

Universal Prayer

सर्वेषां स्वस्ति भवतु । सर्वेषां शान्तिर्भवतु ।
सर्वेषां पूर्नं भवतु । सर्वेषां मड्गलं भवतु ॥

Sarveśām Svastir Bhavatu
Sarveśām Sāntir Bhavatu
Sarveśām Pūrnam Bhavatu
Sarveśām Mangalam Bhavatu

May good befall all,
May there be peace for all
May all be fit for perfection,
May all experience that which is auspicious.

Savrentsa Sasto Aveltar
Savrentsa Chendo Aveltar
Savrentsa Pherdipen Aveltar
Savrentsa Manglipen Aveltar


सर्वे भवन्तु सुखिनः। सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु। मा कश्चित् दुःख भाग्भवेत्॥

Sarve bhavantu sukhinaḥ | Sarve santu nirāmayāḥ
sarve bhadrāṇi paśyantu | Mā kaścit duḥkha bhāgbhavet||

Om, May all be happy. May all be healthy.
May we all experience what is good and let no one suffer.

Savorenge mishtipen/Savorenge sin ramanimoh
Savore bakhtiatar pashutne/Ma kushipen, dukh ,phagliben//

Niciun comentariu: